bhairav kavach - An Overview

Wiki Article

भीषणो भैरवः पातु उत्तरस्यां तु सर्वदा

೧೬

आग्नेयां च रुरुः पातु दक्षिणे चण्डभैरवः



सद्योजातस्तु मां पायात् सर्वतो देवसेवितः ॥

किसी भी प्रकार का कोई भय नहीं होता, सभी प्रकार के उपद्रव शांत हो जाते है।

कुरुद्वयं लिङ्गमूले त्वाधारे वटुकाय च ॥ ११॥

लज्जाबीजं तथा विद्यान्मुक्तिदं परिकीर्तितम् ॥ ९॥

सर्वदा पातु ह्रीं बीजं बाह्वोर्युगलमेव च ॥

 

पातु मां बटुको देवो भैरवः सर्वकर्मसु



नैॠत्यां क्रोधनः पातु check here उन्मत्तः पातु पश्चिमे ।

कालीपार्श्वस्थितो देवः सर्वदा पातु मे मुखे ॥ २३॥

Report this wiki page